परि + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पर्यघग्घत् / पर्यघग्घद्
पर्यघग्घताम्
पर्यघग्घन्
मध्यम
पर्यघग्घः
पर्यघग्घतम्
पर्यघग्घत
उत्तम
पर्यघग्घम्
पर्यघग्घाव
पर्यघग्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यघग्घ्यत
पर्यघग्घ्येताम्
पर्यघग्घ्यन्त
मध्यम
पर्यघग्घ्यथाः
पर्यघग्घ्येथाम्
पर्यघग्घ्यध्वम्
उत्तम
पर्यघग्घ्ये
पर्यघग्घ्यावहि
पर्यघग्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः