सम् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समश्लाखिष्यत् / समश्लाखिष्यद्
समश्लाखिष्यताम्
समश्लाखिष्यन्
मध्यम
समश्लाखिष्यः
समश्लाखिष्यतम्
समश्लाखिष्यत
उत्तम
समश्लाखिष्यम्
समश्लाखिष्याव
समश्लाखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समश्लाखिष्यत
समश्लाखिष्येताम्
समश्लाखिष्यन्त
मध्यम
समश्लाखिष्यथाः
समश्लाखिष्येथाम्
समश्लाखिष्यध्वम्
उत्तम
समश्लाखिष्ये
समश्लाखिष्यावहि
समश्लाखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः