उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदश्लाखिष्यत् / उदश्लाखिष्यद्
उदश्लाखिष्यताम्
उदश्लाखिष्यन्
मध्यम
उदश्लाखिष्यः
उदश्लाखिष्यतम्
उदश्लाखिष्यत
उत्तम
उदश्लाखिष्यम्
उदश्लाखिष्याव
उदश्लाखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदश्लाखिष्यत
उदश्लाखिष्येताम्
उदश्लाखिष्यन्त
मध्यम
उदश्लाखिष्यथाः
उदश्लाखिष्येथाम्
उदश्लाखिष्यध्वम्
उत्तम
उदश्लाखिष्ये
उदश्लाखिष्यावहि
उदश्लाखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः