श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्लाखिष्यत् / अश्लाखिष्यद्
अश्लाखिष्यताम्
अश्लाखिष्यन्
मध्यम
अश्लाखिष्यः
अश्लाखिष्यतम्
अश्लाखिष्यत
उत्तम
अश्लाखिष्यम्
अश्लाखिष्याव
अश्लाखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लाखिष्यत
अश्लाखिष्येताम्
अश्लाखिष्यन्त
मध्यम
अश्लाखिष्यथाः
अश्लाखिष्येथाम्
अश्लाखिष्यध्वम्
उत्तम
अश्लाखिष्ये
अश्लाखिष्यावहि
अश्लाखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः