दुस् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लृङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
दुरश्लाखिष्यत् / दुरश्लाखिष्यद्
दुरश्लाखिष्यताम्
दुरश्लाखिष्यन्
मध्यम
दुरश्लाखिष्यः
दुरश्लाखिष्यतम्
दुरश्लाखिष्यत
उत्तम
दुरश्लाखिष्यम्
दुरश्लाखिष्याव
दुरश्लाखिष्याम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुरश्लाखिष्यत
दुरश्लाखिष्येताम्
दुरश्लाखिष्यन्त
मध्यम
दुरश्लाखिष्यथाः
दुरश्लाखिष्येथाम्
दुरश्लाखिष्यध्वम्
उत्तम
दुरश्लाखिष्ये
दुरश्लाखिष्यावहि
दुरश्लाखिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः