प्र + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लृङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
प्राश्लाखिष्यत् / प्राश्लाखिष्यद्
प्राश्लाखिष्यताम्
प्राश्लाखिष्यन्
मध्यम
प्राश्लाखिष्यः
प्राश्लाखिष्यतम्
प्राश्लाखिष्यत
उत्तम
प्राश्लाखिष्यम्
प्राश्लाखिष्याव
प्राश्लाखिष्याम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्राश्लाखिष्यत
प्राश्लाखिष्येताम्
प्राश्लाखिष्यन्त
मध्यम
प्राश्लाखिष्यथाः
प्राश्लाखिष्येथाम्
प्राश्लाखिष्यध्वम्
उत्तम
प्राश्लाखिष्ये
प्राश्लाखिष्यावहि
प्राश्लाखिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः