सम् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवखेत् / संवखेत् / सव्ँवखेद् / संवखेद्
सव्ँवखेताम् / संवखेताम्
सव्ँवखेयुः / संवखेयुः
मध्यम
सव्ँवखेः / संवखेः
सव्ँवखेतम् / संवखेतम्
सव्ँवखेत / संवखेत
उत्तम
सव्ँवखेयम् / संवखेयम्
सव्ँवखेव / संवखेव
सव्ँवखेम / संवखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवख्येत / संवख्येत
सव्ँवख्येयाताम् / संवख्येयाताम्
सव्ँवख्येरन् / संवख्येरन्
मध्यम
सव्ँवख्येथाः / संवख्येथाः
सव्ँवख्येयाथाम् / संवख्येयाथाम्
सव्ँवख्येध्वम् / संवख्येध्वम्
उत्तम
सव्ँवख्येय / संवख्येय
सव्ँवख्येवहि / संवख्येवहि
सव्ँवख्येमहि / संवख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः