आङ् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आवखेत् / आवखेद्
आवखेताम्
आवखेयुः
मध्यम
आवखेः
आवखेतम्
आवखेत
उत्तम
आवखेयम्
आवखेव
आवखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आवख्येत
आवख्येयाताम्
आवख्येरन्
मध्यम
आवख्येथाः
आवख्येयाथाम्
आवख्येध्वम्
उत्तम
आवख्येय
आवख्येवहि
आवख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः