उप + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपवखेत् / उपवखेद्
उपवखेताम्
उपवखेयुः
मध्यम
उपवखेः
उपवखेतम्
उपवखेत
उत्तम
उपवखेयम्
उपवखेव
उपवखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवख्येत
उपवख्येयाताम्
उपवख्येरन्
मध्यम
उपवख्येथाः
उपवख्येयाथाम्
उपवख्येध्वम्
उत्तम
उपवख्येय
उपवख्येवहि
उपवख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः