अव + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववखेत् / अववखेद्
अववखेताम्
अववखेयुः
मध्यम
अववखेः
अववखेतम्
अववखेत
उत्तम
अववखेयम्
अववखेव
अववखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववख्येत
अववख्येयाताम्
अववख्येरन्
मध्यम
अववख्येथाः
अववख्येयाथाम्
अववख्येध्वम्
उत्तम
अववख्येय
अववख्येवहि
अववख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः