अप + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपवखेत् / अपवखेद्
अपवखेताम्
अपवखेयुः
मध्यम
अपवखेः
अपवखेतम्
अपवखेत
उत्तम
अपवखेयम्
अपवखेव
अपवखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवख्येत
अपवख्येयाताम्
अपवख्येरन्
मध्यम
अपवख्येथाः
अपवख्येयाथाम्
अपवख्येध्वम्
उत्तम
अपवख्येय
अपवख्येवहि
अपवख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः