सम् + लङ्घ् धातुरूपाणि - लोट् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घताम् / संलङ्घताम्
सल्ँलङ्घेताम् / संलङ्घेताम्
सल्ँलङ्घन्ताम् / संलङ्घन्ताम्
मध्यम
सल्ँलङ्घस्व / संलङ्घस्व
सल्ँलङ्घेथाम् / संलङ्घेथाम्
सल्ँलङ्घध्वम् / संलङ्घध्वम्
उत्तम
सल्ँलङ्घै / संलङ्घै
सल्ँलङ्घावहै / संलङ्घावहै
सल्ँलङ्घामहै / संलङ्घामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घ्यताम् / संलङ्घ्यताम्
सल्ँलङ्घ्येताम् / संलङ्घ्येताम्
सल्ँलङ्घ्यन्ताम् / संलङ्घ्यन्ताम्
मध्यम
सल्ँलङ्घ्यस्व / संलङ्घ्यस्व
सल्ँलङ्घ्येथाम् / संलङ्घ्येथाम्
सल्ँलङ्घ्यध्वम् / संलङ्घ्यध्वम्
उत्तम
सल्ँलङ्घ्यै / संलङ्घ्यै
सल्ँलङ्घ्यावहै / संलङ्घ्यावहै
सल्ँलङ्घ्यामहै / संलङ्घ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः