आङ् + लङ्घ् धातुरूपाणि - लोट् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आलङ्घताम्
आलङ्घेताम्
आलङ्घन्ताम्
मध्यम
आलङ्घस्व
आलङ्घेथाम्
आलङ्घध्वम्
उत्तम
आलङ्घै
आलङ्घावहै
आलङ्घामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आलङ्घ्यताम्
आलङ्घ्येताम्
आलङ्घ्यन्ताम्
मध्यम
आलङ्घ्यस्व
आलङ्घ्येथाम्
आलङ्घ्यध्वम्
उत्तम
आलङ्घ्यै
आलङ्घ्यावहै
आलङ्घ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः