उप + लङ्घ् धातुरूपाणि - लोट् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपलङ्घताम्
उपलङ्घेताम्
उपलङ्घन्ताम्
मध्यम
उपलङ्घस्व
उपलङ्घेथाम्
उपलङ्घध्वम्
उत्तम
उपलङ्घै
उपलङ्घावहै
उपलङ्घामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपलङ्घ्यताम्
उपलङ्घ्येताम्
उपलङ्घ्यन्ताम्
मध्यम
उपलङ्घ्यस्व
उपलङ्घ्येथाम्
उपलङ्घ्यध्वम्
उत्तम
उपलङ्घ्यै
उपलङ्घ्यावहै
उपलङ्घ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः