अव + लङ्घ् धातुरूपाणि - लोट् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवलङ्घताम्
अवलङ्घेताम्
अवलङ्घन्ताम्
मध्यम
अवलङ्घस्व
अवलङ्घेथाम्
अवलङ्घध्वम्
उत्तम
अवलङ्घै
अवलङ्घावहै
अवलङ्घामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवलङ्घ्यताम्
अवलङ्घ्येताम्
अवलङ्घ्यन्ताम्
मध्यम
अवलङ्घ्यस्व
अवलङ्घ्येथाम्
अवलङ्घ्यध्वम्
उत्तम
अवलङ्घ्यै
अवलङ्घ्यावहै
अवलङ्घ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः