अप + लङ्घ् धातुरूपाणि - लोट् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपलङ्घताम्
अपलङ्घेताम्
अपलङ्घन्ताम्
मध्यम
अपलङ्घस्व
अपलङ्घेथाम्
अपलङ्घध्वम्
उत्तम
अपलङ्घै
अपलङ्घावहै
अपलङ्घामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपलङ्घ्यताम्
अपलङ्घ्येताम्
अपलङ्घ्यन्ताम्
मध्यम
अपलङ्घ्यस्व
अपलङ्घ्येथाम्
अपलङ्घ्यध्वम्
उत्तम
अपलङ्घ्यै
अपलङ्घ्यावहै
अपलङ्घ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः