सम् + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्केत / संमङ्केत
सम्मङ्केयाताम् / संमङ्केयाताम्
सम्मङ्केरन् / संमङ्केरन्
मध्यम
सम्मङ्केथाः / संमङ्केथाः
सम्मङ्केयाथाम् / संमङ्केयाथाम्
सम्मङ्केध्वम् / संमङ्केध्वम्
उत्तम
सम्मङ्केय / संमङ्केय
सम्मङ्केवहि / संमङ्केवहि
सम्मङ्केमहि / संमङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्क्येत / संमङ्क्येत
सम्मङ्क्येयाताम् / संमङ्क्येयाताम्
सम्मङ्क्येरन् / संमङ्क्येरन्
मध्यम
सम्मङ्क्येथाः / संमङ्क्येथाः
सम्मङ्क्येयाथाम् / संमङ्क्येयाथाम्
सम्मङ्क्येध्वम् / संमङ्क्येध्वम्
उत्तम
सम्मङ्क्येय / संमङ्क्येय
सम्मङ्क्येवहि / संमङ्क्येवहि
सम्मङ्क्येमहि / संमङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः