उप + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमङ्केत
उपमङ्केयाताम्
उपमङ्केरन्
मध्यम
उपमङ्केथाः
उपमङ्केयाथाम्
उपमङ्केध्वम्
उत्तम
उपमङ्केय
उपमङ्केवहि
उपमङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमङ्क्येत
उपमङ्क्येयाताम्
उपमङ्क्येरन्
मध्यम
उपमङ्क्येथाः
उपमङ्क्येयाथाम्
उपमङ्क्येध्वम्
उत्तम
उपमङ्क्येय
उपमङ्क्येवहि
उपमङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः