उत् + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्केत / उद्मङ्केत
उन्मङ्केयाताम् / उद्मङ्केयाताम्
उन्मङ्केरन् / उद्मङ्केरन्
मध्यम
उन्मङ्केथाः / उद्मङ्केथाः
उन्मङ्केयाथाम् / उद्मङ्केयाथाम्
उन्मङ्केध्वम् / उद्मङ्केध्वम्
उत्तम
उन्मङ्केय / उद्मङ्केय
उन्मङ्केवहि / उद्मङ्केवहि
उन्मङ्केमहि / उद्मङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्क्येत / उद्मङ्क्येत
उन्मङ्क्येयाताम् / उद्मङ्क्येयाताम्
उन्मङ्क्येरन् / उद्मङ्क्येरन्
मध्यम
उन्मङ्क्येथाः / उद्मङ्क्येथाः
उन्मङ्क्येयाथाम् / उद्मङ्क्येयाथाम्
उन्मङ्क्येध्वम् / उद्मङ्क्येध्वम्
उत्तम
उन्मङ्क्येय / उद्मङ्क्येय
उन्मङ्क्येवहि / उद्मङ्क्येवहि
उन्मङ्क्येमहि / उद्मङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः