प्रति + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिमङ्केत
प्रतिमङ्केयाताम्
प्रतिमङ्केरन्
मध्यम
प्रतिमङ्केथाः
प्रतिमङ्केयाथाम्
प्रतिमङ्केध्वम्
उत्तम
प्रतिमङ्केय
प्रतिमङ्केवहि
प्रतिमङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिमङ्क्येत
प्रतिमङ्क्येयाताम्
प्रतिमङ्क्येरन्
मध्यम
प्रतिमङ्क्येथाः
प्रतिमङ्क्येयाथाम्
प्रतिमङ्क्येध्वम्
उत्तम
प्रतिमङ्क्येय
प्रतिमङ्क्येवहि
प्रतिमङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः