अप + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमङ्केत
अपमङ्केयाताम्
अपमङ्केरन्
मध्यम
अपमङ्केथाः
अपमङ्केयाथाम्
अपमङ्केध्वम्
उत्तम
अपमङ्केय
अपमङ्केवहि
अपमङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमङ्क्येत
अपमङ्क्येयाताम्
अपमङ्क्येरन्
मध्यम
अपमङ्क्येथाः
अपमङ्क्येयाथाम्
अपमङ्क्येध्वम्
उत्तम
अपमङ्क्येय
अपमङ्क्येवहि
अपमङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः