सम् + पञ्च् धातुरूपाणि - पचिँ व्यक्तीकरणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पञ्चताम् / संपञ्चताम्
सम्पञ्चेताम् / संपञ्चेताम्
सम्पञ्चन्ताम् / संपञ्चन्ताम्
मध्यम
सम्पञ्चस्व / संपञ्चस्व
सम्पञ्चेथाम् / संपञ्चेथाम्
सम्पञ्चध्वम् / संपञ्चध्वम्
उत्तम
सम्पञ्चै / संपञ्चै
सम्पञ्चावहै / संपञ्चावहै
सम्पञ्चामहै / संपञ्चामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पञ्च्यताम् / संपञ्च्यताम्
सम्पञ्च्येताम् / संपञ्च्येताम्
सम्पञ्च्यन्ताम् / संपञ्च्यन्ताम्
मध्यम
सम्पञ्च्यस्व / संपञ्च्यस्व
सम्पञ्च्येथाम् / संपञ्च्येथाम्
सम्पञ्च्यध्वम् / संपञ्च्यध्वम्
उत्तम
सम्पञ्च्यै / संपञ्च्यै
सम्पञ्च्यावहै / संपञ्च्यावहै
सम्पञ्च्यामहै / संपञ्च्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः