उप + पञ्च् धातुरूपाणि - पचिँ व्यक्तीकरणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपपञ्चताम्
उपपञ्चेताम्
उपपञ्चन्ताम्
मध्यम
उपपञ्चस्व
उपपञ्चेथाम्
उपपञ्चध्वम्
उत्तम
उपपञ्चै
उपपञ्चावहै
उपपञ्चामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपपञ्च्यताम्
उपपञ्च्येताम्
उपपञ्च्यन्ताम्
मध्यम
उपपञ्च्यस्व
उपपञ्च्येथाम्
उपपञ्च्यध्वम्
उत्तम
उपपञ्च्यै
उपपञ्च्यावहै
उपपञ्च्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः