अप + पञ्च् धातुरूपाणि - पचिँ व्यक्तीकरणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपपञ्चताम्
अपपञ्चेताम्
अपपञ्चन्ताम्
मध्यम
अपपञ्चस्व
अपपञ्चेथाम्
अपपञ्चध्वम्
उत्तम
अपपञ्चै
अपपञ्चावहै
अपपञ्चामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपपञ्च्यताम्
अपपञ्च्येताम्
अपपञ्च्यन्ताम्
मध्यम
अपपञ्च्यस्व
अपपञ्च्येथाम्
अपपञ्च्यध्वम्
उत्तम
अपपञ्च्यै
अपपञ्च्यावहै
अपपञ्च्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः