आङ् + पञ्च् धातुरूपाणि - पचिँ व्यक्तीकरणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आपञ्चताम्
आपञ्चेताम्
आपञ्चन्ताम्
मध्यम
आपञ्चस्व
आपञ्चेथाम्
आपञ्चध्वम्
उत्तम
आपञ्चै
आपञ्चावहै
आपञ्चामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आपञ्च्यताम्
आपञ्च्येताम्
आपञ्च्यन्ताम्
मध्यम
आपञ्च्यस्व
आपञ्च्येथाम्
आपञ्च्यध्वम्
उत्तम
आपञ्च्यै
आपञ्च्यावहै
आपञ्च्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः