प्र + पञ्च् धातुरूपाणि - पचिँ व्यक्तीकरणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रपञ्चताम्
प्रपञ्चेताम्
प्रपञ्चन्ताम्
मध्यम
प्रपञ्चस्व
प्रपञ्चेथाम्
प्रपञ्चध्वम्
उत्तम
प्रपञ्चै
प्रपञ्चावहै
प्रपञ्चामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रपञ्च्यताम्
प्रपञ्च्येताम्
प्रपञ्च्यन्ताम्
मध्यम
प्रपञ्च्यस्व
प्रपञ्च्येथाम्
प्रपञ्च्यध्वम्
उत्तम
प्रपञ्च्यै
प्रपञ्च्यावहै
प्रपञ्च्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः