सम् + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्नर्द्यात् / संनर्द्यात् / सन्नर्द्याद् / संनर्द्याद्
सन्नर्द्यास्ताम् / संनर्द्यास्ताम्
सन्नर्द्यासुः / संनर्द्यासुः
मध्यम
सन्नर्द्याः / संनर्द्याः
सन्नर्द्यास्तम् / संनर्द्यास्तम्
सन्नर्द्यास्त / संनर्द्यास्त
उत्तम
सन्नर्द्यासम् / संनर्द्यासम्
सन्नर्द्यास्व / संनर्द्यास्व
सन्नर्द्यास्म / संनर्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्नर्दिषीष्ट / संनर्दिषीष्ट
सन्नर्दिषीयास्ताम् / संनर्दिषीयास्ताम्
सन्नर्दिषीरन् / संनर्दिषीरन्
मध्यम
सन्नर्दिषीष्ठाः / संनर्दिषीष्ठाः
सन्नर्दिषीयास्थाम् / संनर्दिषीयास्थाम्
सन्नर्दिषीध्वम् / संनर्दिषीध्वम्
उत्तम
सन्नर्दिषीय / संनर्दिषीय
सन्नर्दिषीवहि / संनर्दिषीवहि
सन्नर्दिषीमहि / संनर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः