अप + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपनर्द्यात् / अपनर्द्याद्
अपनर्द्यास्ताम्
अपनर्द्यासुः
मध्यम
अपनर्द्याः
अपनर्द्यास्तम्
अपनर्द्यास्त
उत्तम
अपनर्द्यासम्
अपनर्द्यास्व
अपनर्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपनर्दिषीष्ट
अपनर्दिषीयास्ताम्
अपनर्दिषीरन्
मध्यम
अपनर्दिषीष्ठाः
अपनर्दिषीयास्थाम्
अपनर्दिषीध्वम्
उत्तम
अपनर्दिषीय
अपनर्दिषीवहि
अपनर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः