अव + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवनर्द्यात् / अवनर्द्याद्
अवनर्द्यास्ताम्
अवनर्द्यासुः
मध्यम
अवनर्द्याः
अवनर्द्यास्तम्
अवनर्द्यास्त
उत्तम
अवनर्द्यासम्
अवनर्द्यास्व
अवनर्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवनर्दिषीष्ट
अवनर्दिषीयास्ताम्
अवनर्दिषीरन्
मध्यम
अवनर्दिषीष्ठाः
अवनर्दिषीयास्थाम्
अवनर्दिषीध्वम्
उत्तम
अवनर्दिषीय
अवनर्दिषीवहि
अवनर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः