उप + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपनर्द्यात् / उपनर्द्याद्
उपनर्द्यास्ताम्
उपनर्द्यासुः
मध्यम
उपनर्द्याः
उपनर्द्यास्तम्
उपनर्द्यास्त
उत्तम
उपनर्द्यासम्
उपनर्द्यास्व
उपनर्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपनर्दिषीष्ट
उपनर्दिषीयास्ताम्
उपनर्दिषीरन्
मध्यम
उपनर्दिषीष्ठाः
उपनर्दिषीयास्थाम्
उपनर्दिषीध्वम्
उत्तम
उपनर्दिषीय
उपनर्दिषीवहि
उपनर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः