उत् + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्नर्द्यात् / उन्नर्द्याद् / उद्नर्द्यात् / उद्नर्द्याद्
उन्नर्द्यास्ताम् / उद्नर्द्यास्ताम्
उन्नर्द्यासुः / उद्नर्द्यासुः
मध्यम
उन्नर्द्याः / उद्नर्द्याः
उन्नर्द्यास्तम् / उद्नर्द्यास्तम्
उन्नर्द्यास्त / उद्नर्द्यास्त
उत्तम
उन्नर्द्यासम् / उद्नर्द्यासम्
उन्नर्द्यास्व / उद्नर्द्यास्व
उन्नर्द्यास्म / उद्नर्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्नर्दिषीष्ट / उद्नर्दिषीष्ट
उन्नर्दिषीयास्ताम् / उद्नर्दिषीयास्ताम्
उन्नर्दिषीरन् / उद्नर्दिषीरन्
मध्यम
उन्नर्दिषीष्ठाः / उद्नर्दिषीष्ठाः
उन्नर्दिषीयास्थाम् / उद्नर्दिषीयास्थाम्
उन्नर्दिषीध्वम् / उद्नर्दिषीध्वम्
उत्तम
उन्नर्दिषीय / उद्नर्दिषीय
उन्नर्दिषीवहि / उद्नर्दिषीवहि
उन्नर्दिषीमहि / उद्नर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः