सम् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्नङ्ख्यात् / संनङ्ख्यात् / सन्नङ्ख्याद् / संनङ्ख्याद्
सन्नङ्ख्यास्ताम् / संनङ्ख्यास्ताम्
सन्नङ्ख्यासुः / संनङ्ख्यासुः
मध्यम
सन्नङ्ख्याः / संनङ्ख्याः
सन्नङ्ख्यास्तम् / संनङ्ख्यास्तम्
सन्नङ्ख्यास्त / संनङ्ख्यास्त
उत्तम
सन्नङ्ख्यासम् / संनङ्ख्यासम्
सन्नङ्ख्यास्व / संनङ्ख्यास्व
सन्नङ्ख्यास्म / संनङ्ख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्नङ्खिषीष्ट / संनङ्खिषीष्ट
सन्नङ्खिषीयास्ताम् / संनङ्खिषीयास्ताम्
सन्नङ्खिषीरन् / संनङ्खिषीरन्
मध्यम
सन्नङ्खिषीष्ठाः / संनङ्खिषीष्ठाः
सन्नङ्खिषीयास्थाम् / संनङ्खिषीयास्थाम्
सन्नङ्खिषीध्वम् / संनङ्खिषीध्वम्
उत्तम
सन्नङ्खिषीय / संनङ्खिषीय
सन्नङ्खिषीवहि / संनङ्खिषीवहि
सन्नङ्खिषीमहि / संनङ्खिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः