प्र + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रणङ्ख्यात् / प्रणङ्ख्याद्
प्रणङ्ख्यास्ताम्
प्रणङ्ख्यासुः
मध्यम
प्रणङ्ख्याः
प्रणङ्ख्यास्तम्
प्रणङ्ख्यास्त
उत्तम
प्रणङ्ख्यासम्
प्रणङ्ख्यास्व
प्रणङ्ख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रणङ्खिषीष्ट
प्रणङ्खिषीयास्ताम्
प्रणङ्खिषीरन्
मध्यम
प्रणङ्खिषीष्ठाः
प्रणङ्खिषीयास्थाम्
प्रणङ्खिषीध्वम्
उत्तम
प्रणङ्खिषीय
प्रणङ्खिषीवहि
प्रणङ्खिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः