उत् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्नङ्ख्यात् / उन्नङ्ख्याद् / उद्नङ्ख्यात् / उद्नङ्ख्याद्
उन्नङ्ख्यास्ताम् / उद्नङ्ख्यास्ताम्
उन्नङ्ख्यासुः / उद्नङ्ख्यासुः
मध्यम
उन्नङ्ख्याः / उद्नङ्ख्याः
उन्नङ्ख्यास्तम् / उद्नङ्ख्यास्तम्
उन्नङ्ख्यास्त / उद्नङ्ख्यास्त
उत्तम
उन्नङ्ख्यासम् / उद्नङ्ख्यासम्
उन्नङ्ख्यास्व / उद्नङ्ख्यास्व
उन्नङ्ख्यास्म / उद्नङ्ख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्नङ्खिषीष्ट / उद्नङ्खिषीष्ट
उन्नङ्खिषीयास्ताम् / उद्नङ्खिषीयास्ताम्
उन्नङ्खिषीरन् / उद्नङ्खिषीरन्
मध्यम
उन्नङ्खिषीष्ठाः / उद्नङ्खिषीष्ठाः
उन्नङ्खिषीयास्थाम् / उद्नङ्खिषीयास्थाम्
उन्नङ्खिषीध्वम् / उद्नङ्खिषीध्वम्
उत्तम
उन्नङ्खिषीय / उद्नङ्खिषीय
उन्नङ्खिषीवहि / उद्नङ्खिषीवहि
उन्नङ्खिषीमहि / उद्नङ्खिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः