उप + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपनङ्ख्यात् / उपनङ्ख्याद्
उपनङ्ख्यास्ताम्
उपनङ्ख्यासुः
मध्यम
उपनङ्ख्याः
उपनङ्ख्यास्तम्
उपनङ्ख्यास्त
उत्तम
उपनङ्ख्यासम्
उपनङ्ख्यास्व
उपनङ्ख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपनङ्खिषीष्ट
उपनङ्खिषीयास्ताम्
उपनङ्खिषीरन्
मध्यम
उपनङ्खिषीष्ठाः
उपनङ्खिषीयास्थाम्
उपनङ्खिषीध्वम्
उत्तम
उपनङ्खिषीय
उपनङ्खिषीवहि
उपनङ्खिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः