अप + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपनङ्ख्यात् / अपनङ्ख्याद्
अपनङ्ख्यास्ताम्
अपनङ्ख्यासुः
मध्यम
अपनङ्ख्याः
अपनङ्ख्यास्तम्
अपनङ्ख्यास्त
उत्तम
अपनङ्ख्यासम्
अपनङ्ख्यास्व
अपनङ्ख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपनङ्खिषीष्ट
अपनङ्खिषीयास्ताम्
अपनङ्खिषीरन्
मध्यम
अपनङ्खिषीष्ठाः
अपनङ्खिषीयास्थाम्
अपनङ्खिषीध्वम्
उत्तम
अपनङ्खिषीय
अपनङ्खिषीवहि
अपनङ्खिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः