सम् + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्ध्राघताम् / संध्राघताम्
सन्ध्राघेताम् / संध्राघेताम्
सन्ध्राघन्ताम् / संध्राघन्ताम्
मध्यम
सन्ध्राघस्व / संध्राघस्व
सन्ध्राघेथाम् / संध्राघेथाम्
सन्ध्राघध्वम् / संध्राघध्वम्
उत्तम
सन्ध्राघै / संध्राघै
सन्ध्राघावहै / संध्राघावहै
सन्ध्राघामहै / संध्राघामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्ध्राघ्यताम् / संध्राघ्यताम्
सन्ध्राघ्येताम् / संध्राघ्येताम्
सन्ध्राघ्यन्ताम् / संध्राघ्यन्ताम्
मध्यम
सन्ध्राघ्यस्व / संध्राघ्यस्व
सन्ध्राघ्येथाम् / संध्राघ्येथाम्
सन्ध्राघ्यध्वम् / संध्राघ्यध्वम्
उत्तम
सन्ध्राघ्यै / संध्राघ्यै
सन्ध्राघ्यावहै / संध्राघ्यावहै
सन्ध्राघ्यामहै / संध्राघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः