प्रति + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिध्राघताम्
प्रतिध्राघेताम्
प्रतिध्राघन्ताम्
मध्यम
प्रतिध्राघस्व
प्रतिध्राघेथाम्
प्रतिध्राघध्वम्
उत्तम
प्रतिध्राघै
प्रतिध्राघावहै
प्रतिध्राघामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिध्राघ्यताम्
प्रतिध्राघ्येताम्
प्रतिध्राघ्यन्ताम्
मध्यम
प्रतिध्राघ्यस्व
प्रतिध्राघ्येथाम्
प्रतिध्राघ्यध्वम्
उत्तम
प्रतिध्राघ्यै
प्रतिध्राघ्यावहै
प्रतिध्राघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः