उप + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपध्राघताम्
उपध्राघेताम्
उपध्राघन्ताम्
मध्यम
उपध्राघस्व
उपध्राघेथाम्
उपध्राघध्वम्
उत्तम
उपध्राघै
उपध्राघावहै
उपध्राघामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपध्राघ्यताम्
उपध्राघ्येताम्
उपध्राघ्यन्ताम्
मध्यम
उपध्राघ्यस्व
उपध्राघ्येथाम्
उपध्राघ्यध्वम्
उत्तम
उपध्राघ्यै
उपध्राघ्यावहै
उपध्राघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः