निर् + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ध्राघताम्
निर्ध्राघेताम्
निर्ध्राघन्ताम्
मध्यम
निर्ध्राघस्व
निर्ध्राघेथाम्
निर्ध्राघध्वम्
उत्तम
निर्ध्राघै
निर्ध्राघावहै
निर्ध्राघामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ध्राघ्यताम्
निर्ध्राघ्येताम्
निर्ध्राघ्यन्ताम्
मध्यम
निर्ध्राघ्यस्व
निर्ध्राघ्येथाम्
निर्ध्राघ्यध्वम्
उत्तम
निर्ध्राघ्यै
निर्ध्राघ्यावहै
निर्ध्राघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः