अप + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपध्राघताम्
अपध्राघेताम्
अपध्राघन्ताम्
मध्यम
अपध्राघस्व
अपध्राघेथाम्
अपध्राघध्वम्
उत्तम
अपध्राघै
अपध्राघावहै
अपध्राघामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपध्राघ्यताम्
अपध्राघ्येताम्
अपध्राघ्यन्ताम्
मध्यम
अपध्राघ्यस्व
अपध्राघ्येथाम्
अपध्राघ्यध्वम्
उत्तम
अपध्राघ्यै
अपध्राघ्यावहै
अपध्राघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः