सम् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्द्राघताम् / संद्राघताम्
सन्द्राघेताम् / संद्राघेताम्
सन्द्राघन्ताम् / संद्राघन्ताम्
मध्यम
सन्द्राघस्व / संद्राघस्व
सन्द्राघेथाम् / संद्राघेथाम्
सन्द्राघध्वम् / संद्राघध्वम्
उत्तम
सन्द्राघै / संद्राघै
सन्द्राघावहै / संद्राघावहै
सन्द्राघामहै / संद्राघामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्द्राघ्यताम् / संद्राघ्यताम्
सन्द्राघ्येताम् / संद्राघ्येताम्
सन्द्राघ्यन्ताम् / संद्राघ्यन्ताम्
मध्यम
सन्द्राघ्यस्व / संद्राघ्यस्व
सन्द्राघ्येथाम् / संद्राघ्येथाम्
सन्द्राघ्यध्वम् / संद्राघ्यध्वम्
उत्तम
सन्द्राघ्यै / संद्राघ्यै
सन्द्राघ्यावहै / संद्राघ्यावहै
सन्द्राघ्यामहै / संद्राघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः