अव + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवद्राघताम्
अवद्राघेताम्
अवद्राघन्ताम्
मध्यम
अवद्राघस्व
अवद्राघेथाम्
अवद्राघध्वम्
उत्तम
अवद्राघै
अवद्राघावहै
अवद्राघामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवद्राघ्यताम्
अवद्राघ्येताम्
अवद्राघ्यन्ताम्
मध्यम
अवद्राघ्यस्व
अवद्राघ्येथाम्
अवद्राघ्यध्वम्
उत्तम
अवद्राघ्यै
अवद्राघ्यावहै
अवद्राघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः