अप + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपद्राघताम्
अपद्राघेताम्
अपद्राघन्ताम्
मध्यम
अपद्राघस्व
अपद्राघेथाम्
अपद्राघध्वम्
उत्तम
अपद्राघै
अपद्राघावहै
अपद्राघामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपद्राघ्यताम्
अपद्राघ्येताम्
अपद्राघ्यन्ताम्
मध्यम
अपद्राघ्यस्व
अपद्राघ्येथाम्
अपद्राघ्यध्वम्
उत्तम
अपद्राघ्यै
अपद्राघ्यावहै
अपद्राघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः