दुर् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुर्द्राघताम्
दुर्द्राघेताम्
दुर्द्राघन्ताम्
मध्यम
दुर्द्राघस्व
दुर्द्राघेथाम्
दुर्द्राघध्वम्
उत्तम
दुर्द्राघै
दुर्द्राघावहै
दुर्द्राघामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुर्द्राघ्यताम्
दुर्द्राघ्येताम्
दुर्द्राघ्यन्ताम्
मध्यम
दुर्द्राघ्यस्व
दुर्द्राघ्येथाम्
दुर्द्राघ्यध्वम्
उत्तम
दुर्द्राघ्यै
दुर्द्राघ्यावहै
दुर्द्राघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः