निस् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्द्राघताम्
निर्द्राघेताम्
निर्द्राघन्ताम्
मध्यम
निर्द्राघस्व
निर्द्राघेथाम्
निर्द्राघध्वम्
उत्तम
निर्द्राघै
निर्द्राघावहै
निर्द्राघामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्द्राघ्यताम्
निर्द्राघ्येताम्
निर्द्राघ्यन्ताम्
मध्यम
निर्द्राघ्यस्व
निर्द्राघ्येथाम्
निर्द्राघ्यध्वम्
उत्तम
निर्द्राघ्यै
निर्द्राघ्यावहै
निर्द्राघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः