सम् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्तत्वङ्ग / संतत्वङ्ग
सन्तत्वङ्गतुः / संतत्वङ्गतुः
सन्तत्वङ्गुः / संतत्वङ्गुः
मध्यम
सन्तत्वङ्गिथ / संतत्वङ्गिथ
सन्तत्वङ्गथुः / संतत्वङ्गथुः
सन्तत्वङ्ग / संतत्वङ्ग
उत्तम
सन्तत्वङ्ग / संतत्वङ्ग
सन्तत्वङ्गिव / संतत्वङ्गिव
सन्तत्वङ्गिम / संतत्वङ्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तत्वङ्गे / संतत्वङ्गे
सन्तत्वङ्गाते / संतत्वङ्गाते
सन्तत्वङ्गिरे / संतत्वङ्गिरे
मध्यम
सन्तत्वङ्गिषे / संतत्वङ्गिषे
सन्तत्वङ्गाथे / संतत्वङ्गाथे
सन्तत्वङ्गिध्वे / संतत्वङ्गिध्वे
उत्तम
सन्तत्वङ्गे / संतत्वङ्गे
सन्तत्वङ्गिवहे / संतत्वङ्गिवहे
सन्तत्वङ्गिमहे / संतत्वङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः