प्र + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रतत्वङ्ग
प्रतत्वङ्गतुः
प्रतत्वङ्गुः
मध्यम
प्रतत्वङ्गिथ
प्रतत्वङ्गथुः
प्रतत्वङ्ग
उत्तम
प्रतत्वङ्ग
प्रतत्वङ्गिव
प्रतत्वङ्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतत्वङ्गे
प्रतत्वङ्गाते
प्रतत्वङ्गिरे
मध्यम
प्रतत्वङ्गिषे
प्रतत्वङ्गाथे
प्रतत्वङ्गिध्वे
उत्तम
प्रतत्वङ्गे
प्रतत्वङ्गिवहे
प्रतत्वङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः