उप + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपतत्वङ्ग
उपतत्वङ्गतुः
उपतत्वङ्गुः
मध्यम
उपतत्वङ्गिथ
उपतत्वङ्गथुः
उपतत्वङ्ग
उत्तम
उपतत्वङ्ग
उपतत्वङ्गिव
उपतत्वङ्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपतत्वङ्गे
उपतत्वङ्गाते
उपतत्वङ्गिरे
मध्यम
उपतत्वङ्गिषे
उपतत्वङ्गाथे
उपतत्वङ्गिध्वे
उत्तम
उपतत्वङ्गे
उपतत्वङ्गिवहे
उपतत्वङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः