अव + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवतत्वङ्ग
अवतत्वङ्गतुः
अवतत्वङ्गुः
मध्यम
अवतत्वङ्गिथ
अवतत्वङ्गथुः
अवतत्वङ्ग
उत्तम
अवतत्वङ्ग
अवतत्वङ्गिव
अवतत्वङ्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवतत्वङ्गे
अवतत्वङ्गाते
अवतत्वङ्गिरे
मध्यम
अवतत्वङ्गिषे
अवतत्वङ्गाथे
अवतत्वङ्गिध्वे
उत्तम
अवतत्वङ्गे
अवतत्वङ्गिवहे
अवतत्वङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः